Gopi Geet Lyrics

Movie: Bhakti song Album   |   Year: 2000

It is the collection of all Hindu Bhakti Religion song lists.

Thumb Song Singer / Movie Music By / Lyricist Actor / Category
Gopi Geet Lyrics Shumbhangi singh Traditional Other
Bhakti song Album (2000) Traditional Devotional Songs

Video of the song "Gopi Geet Lyrics" from youtube

Engish Lyrics of "Gopi Geet Lyrics"

Jayati Tedhikan Janmana Vrajah Shrayat Indira Shashvadatr Hi ।
Dayit Drshyatan Dikshu Tavaka Stvayi Dhrtasavastvan Vichinvate ॥ 1 ॥Sharadudashaye Sadhujatasatsarasijodarashrimusha Drsha ।
Suratanath Teshulkadasika Varad Nighnato Neh Kin Vadhah ॥ 2 ॥

Vishajalapyayadvyalarakshasadvarshamarutadvaidyutanalat ।
Vrshamayatmajadvishvatobhaya Drshabh Te Vayan Rakshita Muhuh ॥ 3 ॥

Na Khalu Gopikanandano Bhavanakhiladehinamantaratmadrk ।
Vikhanasarthito Vishvaguptaye Sakh Udeyivansatvatan Kule ॥ 4 ॥

Virachitabhayan Vrshnidhury Te Charanamiyushan Sansrterbhayat ।
Karasaroruhan Kant Kamadan Shirasi Dhehi Nah Shrikaragraham ॥ 5 ॥

Vrajajanartihanvir Yoshitan Nijajanasmayadhvansanasmit ।
Bhaj Sakhe Bhavatkinkarih Sm No Jalaruhananan Charu Darshay ॥ 6 ॥

Pranatadehinampapakarshanan Trnacharanugan Shriniketanam ।
Phaniphanarpitan Te Padambujan Krnu Kucheshu Nah Krndhi Hrchchhayam ॥ 7 ॥

Gira Valguvakyaya Budhamanogyaya Pushkarekshan ।
Vir Muhyatiradharasidhunapyayayasv Nah ॥ 8 ॥

Tav Kathamritam Taptajivanam Kavibhiridit Kalmshapham ।
Shravanamangalam Shrimadatam Bhuvi Grirananti Te Bhurida Janah ॥ 9 ॥

Prahasitan Priy Premavikshanan Viharanam Cha Te Dhyanamangalam ।
Rahasi Sanvido Ya Hrdisprshah Kuhak No Manah Kshobhayanti Hi ॥ 10 ॥

Chalasi Yadvrajachcharayanpashoon Nalinasundaran Nath Te Padam ।
Shilatrnankuraih Sidatiti Nah Kalilatan Manah Kant Gachchhati ॥ 11 ॥

Dinaparikshaye Nilakuntalairvanaruhananan Bibhradavrtam ।
Ghanarajasvalan Darshayanmuhurmanasi Nah Smaran Vir Yachchhasi ॥ 12 ॥

Pranatakamadan Padmajarchitan Dharanimandanan Dhyeyamapadi ।
Charanapankajan Shantaman Ch Te Raman Nah Staneshvarpayadhihan ॥ 13 ॥

Suratavardhanan Shokanashanan Svaritavenuna Sushthu Chumbitam ।
Itararagavismaranan Nrnan Vitar Vir Nastedharamrtam ॥ 14 ॥

Atati Yadbhavanahni Kananan Trutiryugayate Tvamapashyatam ।
Kutilakuntalan Shrimukhan Ch Te Jad Udikshatan Pakshmakrddrsham ॥ 15 ॥

Patisutvitabhairatrabandhavanatvillaghy Teantyatyutagatah ।
Gatividastvodgitmohitah Kitav Yoshitah Kastyajenishi ॥ 16 ॥

Rahasi Sanvidan Hrchchhayodayan Prahasitananan Premavikshanam ।
Brhadurah Shriyo Vikshy Dham Te Muhuratisprha Muhyate Manah ॥ 17 ॥

Vrajavanaukasan Vyaktirang Te Vrijinhantryalam Vishwamangalam ।
Tyaj Manak Ch Nastvatsprhatmanan Svajanahrdrujan Yannishoodanam ॥ 18 ॥

Yatte Sujatacharanamburuhan Stanesh Bhitah Shanaih Priy Dadhimahi Karkasheshu ।
Tenatavimatasi Tadvyathate Na Kinsvit Koorpadibhirbhramati Dhirbhavadayushan Nah ॥ 19 ॥

Iti Shrimadbhagavat Mahapurane Paramahansyan Sanhitayan ।
Dashamaskandhe Poorvardhe Rasakridayan Gopigitan Namaikatrinshodhyayah ॥

Hindi Lyrics of "Gopi Geet Lyrics"

जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिरा शश्वदत्र हि ।
दयित दृश्यतां दिक्षु तावका
स्त्वयि धृतासवस्त्वां विचिन्वते ॥1॥शरदुदाशये साधुजातसत्स-
रसिजोदरश्रीमुषा दृशा ।
सुरतनाथ तेऽशुल्कदासिका
वरद निघ्नतो नेह किं वधः ॥2॥

विषजलाप्ययाद्व्यालराक्षसा-
द्वर्षमारुताद्वैद्युतानलात् ।
वृषमयात्मजाद्विश्वतोभया
दृषभ ते वयं रक्षिता मुहुः ॥3॥

न खलु गोपिकानन्दनो भवा-
नखिलदेहिनामन्तरात्मदृक् ।
विखनसार्थितो विश्वगुप्तये
सख उदेयिवान्सात्वतां कुले ॥4॥

विरचिताभयं वृष्णिधुर्य ते
चरणमीयुषां संसृतेर्भयात् ।
करसरोरुहं कान्त कामदं
शिरसि धेहि नः श्रीकरग्रहम् ॥5॥

व्रजजनार्तिहन्वीर योषितां
निजजनस्मयध्वंसनस्मित ।
भज सखे भवत्किंकरीः स्म नो
जलरुहाननं चारु दर्शय ॥6॥

प्रणतदेहिनांपापकर्शनं
तृणचरानुगं श्रीनिकेतनम् ।
फणिफणार्पितं ते पदांबुजं
कृणु कुचेषु नः कृन्धि हृच्छयम् ॥7॥

मधुरया गिरा वल्गुवाक्यया
बुधमनोज्ञया पुष्करेक्षण ।
विधिकरीरिमा वीर मुह्यती-
रधरसीधुनाऽऽप्याययस्व नः ॥8॥

तव कथामृतं तप्तजीवनं
कविभिरीडितं कल्मषापहम् ।
श्रवणमङ्गलं श्रीमदाततं
भुवि गृणन्ति ते भूरिदा जनाः ॥9॥

प्रहसितं प्रिय प्रेमवीक्षणं
विहरणं च ते ध्यानमङ्गलम् ।
रहसि संविदो या हृदिस्पृशः
कुहक नो मनः क्षोभयन्ति हि ॥10॥

चलसि यद्व्रजाच्चारयन्पशून्
नलिनसुन्दरं नाथ ते पदम् ।
शिलतृणाङ्कुरैः सीदतीति नः
कलिलतां मनः कान्त गच्छति ॥11॥

दिनपरिक्षये नीलकुन्तलै-
र्वनरुहाननं बिभ्रदावृतम् ।
घनरजस्वलं दर्शयन्मुहु-
र्मनसि नः स्मरं वीर यच्छसि ॥12॥

प्रणतकामदं पद्मजार्चितं
धरणिमण्डनं ध्येयमापदि ।
चरणपङ्कजं शंतमं च ते
रमण नः स्तनेष्वर्पयाधिहन् ॥13॥

सुरतवर्धनं शोकनाशनं
स्वरितवेणुना सुष्ठु चुम्बितम् ।
इतररागविस्मारणं नृणां
वितर वीर नस्तेऽधरामृतम् ॥14॥

अटति यद्भवानह्नि काननं
त्रुटिर्युगायते त्वामपश्यताम् ।
कुटिलकुन्तलं श्रीमुखं च ते
जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥15॥

पतिसुतान्वयभ्रातृबान्धवा-
नतिविलङ्घ्य तेऽन्त्यच्युतागताः ।
गतिविदस्तवोद्गीतमोहिताः
कितव योषितः कस्त्यजेन्निशि ॥16॥

रहसि संविदं हृच्छयोदयं
प्रहसिताननं प्रेमवीक्षणम् ।
बृहदुरः श्रियो वीक्ष्य धाम ते
मुहुरतिस्पृहा मुह्यते मनः ॥17॥

व्रजवनौकसां व्यक्तिरङ्ग ते
वृजिनहन्त्र्यलं विश्वमङ्गलम् ।
त्यज मनाक् च नस्त्वत्स्पृहात्मनां
स्वजनहृद्रुजां यन्निषूदनम् ॥18॥

यत्ते सुजातचरणाम्बुरुहं स्तनेष
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीमटसि तद्व्यथते न किंस्वित्कू
र्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥19॥

इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं
नामैकत्रिंशोऽध्यायः ॥
 

SUBSCRIBE TO GEETSAFAR NEWSLETTER

Subscribe to Geetsafar Newsletter to get all the latest updates

QUICK LINKS

FOLLOW US

WRITE TO US

© 2023 GeetSafar. All rights reserved